B 181-4 Kaumārīpūjāvidhi

Manuscript culture infobox

Filmed in: B 181/4
Title: Kaumārīpūjāvidhi
Dimensions: 20 x 7.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/660
Remarks:


Reel No. B 181/4

Inventory No. 32065

Title Kaumārīpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newori

Material paper

State complete

Size 20.0 x 7.5 cm

Binding Hole(s)

Folios 30

Lines per Page 4

Foliation figures on the verso; in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/660

Manuscript Features

Excerpts

«Beginning»


|| tatoḥ(!) kaumārīrccanaṃ(!) || yajamānapuṣpabhājanaṃ ||

Laṃkhanahāya || candanādidṛṣṭikarṇṇapatākā pañcapatākā || aduvāra || ācamya || hrā ātmatatvāya svāhā || hrīṃ vidyātatvāya svāhā || hrūṃ śivatatvāya svāhā || adyādi || vākya(!) || sūryyādya || varṇṇāntaṃ bijam uddhṛtya tasyopari śivaṃ maset (!) ||

ādimadhyavasānantu agnitrayavibhūṣitaṃ ||

varmmanā dīpitaṃ kṛtvā sāvitryā caivam uddharet ||

eṣa kūṭavaraḥ śeṣṭhāmahāttaśubhairava(!) || || (fol. 1r1–2r1)


«End»


ambe pūrvvagataṃ padaṃ bhagavatī caitanyarūpātmikā

jñānecchābahurā(!) tathā harihalau(!) brahmā marīcitrakaṃ

bhāsvadbhairavapaṃkajatadanuca śrīyogiṇīpañcakaṃ

candrārkkācamarīciṣaṭkamamalaṃ pātu nityaṃ śrīkujā(!) ||

kaumārīsasamayacchāya || ||

svānako kāma || kaumārīvisarjjanaṃ || ||

‥‥‥‥‥|| sākṣīthāya || vā‥ kṛtakarmmaṇe sākṣiṇe śrīsūryyāya arghaṃ namaḥ puṣpaṃ namaḥ || || śubham astu sarvvadā || (fol. 29r4–30r4)


«Colophon»


Microfilm Details

Reel No. B 181/4

Date of Filming 18-01-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 30-04-2013

Bibliography