B 181-4 Kaumārīpūjāvidhi
Manuscript culture infobox
Filmed in: B 181/4
Title: Kaumārīpūjāvidhi
Dimensions: 20 x 7.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/660
Remarks:
Reel No. B 181/4
Inventory No. 32065
Title Kaumārīpūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newori
Material paper
State complete
Size 20.0 x 7.5 cm
Binding Hole(s)
Folios 30
Lines per Page 4
Foliation figures on the verso; in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/660
Manuscript Features
Excerpts
«Beginning»
|| tatoḥ(!) kaumārīrccanaṃ(!) || yajamānapuṣpabhājanaṃ ||
Laṃkhanahāya || candanādidṛṣṭikarṇṇapatākā pañcapatākā || aduvāra || ācamya || hrā ātmatatvāya svāhā || hrīṃ vidyātatvāya svāhā || hrūṃ śivatatvāya svāhā || adyādi || vākya(!) || sūryyādya || varṇṇāntaṃ bijam uddhṛtya tasyopari śivaṃ maset (!) ||
ādimadhyavasānantu agnitrayavibhūṣitaṃ ||
varmmanā dīpitaṃ kṛtvā sāvitryā caivam uddharet ||
eṣa kūṭavaraḥ śeṣṭhāmahāttaśubhairava(!) || || (fol. 1r1–2r1)
«End»
ambe pūrvvagataṃ padaṃ bhagavatī caitanyarūpātmikā
jñānecchābahurā(!) tathā harihalau(!) brahmā marīcitrakaṃ
bhāsvadbhairavapaṃkajatadanuca śrīyogiṇīpañcakaṃ
candrārkkācamarīciṣaṭkamamalaṃ pātu nityaṃ śrīkujā(!) ||
kaumārīsasamayacchāya || ||
svānako kāma || kaumārīvisarjjanaṃ || ||
‥‥‥‥‥|| sākṣīthāya || vā‥ kṛtakarmmaṇe sākṣiṇe śrīsūryyāya arghaṃ namaḥ puṣpaṃ namaḥ || || śubham astu sarvvadā || (fol. 29r4–30r4)
«Colophon»
Microfilm Details
Reel No. B 181/4
Date of Filming 18-01-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 30-04-2013
Bibliography